Declension table of ?viśvātman

Deva

MasculineSingularDualPlural
Nominativeviśvātmā viśvātmānau viśvātmānaḥ
Vocativeviśvātman viśvātmānau viśvātmānaḥ
Accusativeviśvātmānam viśvātmānau viśvātmanaḥ
Instrumentalviśvātmanā viśvātmabhyām viśvātmabhiḥ
Dativeviśvātmane viśvātmabhyām viśvātmabhyaḥ
Ablativeviśvātmanaḥ viśvātmabhyām viśvātmabhyaḥ
Genitiveviśvātmanaḥ viśvātmanoḥ viśvātmanām
Locativeviśvātmani viśvātmanoḥ viśvātmasu

Compound viśvātma -

Adverb -viśvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria