Declension table of ?viśvātmaka

Deva

NeuterSingularDualPlural
Nominativeviśvātmakam viśvātmake viśvātmakāni
Vocativeviśvātmaka viśvātmake viśvātmakāni
Accusativeviśvātmakam viśvātmake viśvātmakāni
Instrumentalviśvātmakena viśvātmakābhyām viśvātmakaiḥ
Dativeviśvātmakāya viśvātmakābhyām viśvātmakebhyaḥ
Ablativeviśvātmakāt viśvātmakābhyām viśvātmakebhyaḥ
Genitiveviśvātmakasya viśvātmakayoḥ viśvātmakānām
Locativeviśvātmake viśvātmakayoḥ viśvātmakeṣu

Compound viśvātmaka -

Adverb -viśvātmakam -viśvātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria