Declension table of ?viśvātītā

Deva

FeminineSingularDualPlural
Nominativeviśvātītā viśvātīte viśvātītāḥ
Vocativeviśvātīte viśvātīte viśvātītāḥ
Accusativeviśvātītām viśvātīte viśvātītāḥ
Instrumentalviśvātītayā viśvātītābhyām viśvātītābhiḥ
Dativeviśvātītāyai viśvātītābhyām viśvātītābhyaḥ
Ablativeviśvātītāyāḥ viśvātītābhyām viśvātītābhyaḥ
Genitiveviśvātītāyāḥ viśvātītayoḥ viśvātītānām
Locativeviśvātītāyām viśvātītayoḥ viśvātītāsu

Adverb -viśvātītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria