Declension table of ?viśvātīta

Deva

MasculineSingularDualPlural
Nominativeviśvātītaḥ viśvātītau viśvātītāḥ
Vocativeviśvātīta viśvātītau viśvātītāḥ
Accusativeviśvātītam viśvātītau viśvātītān
Instrumentalviśvātītena viśvātītābhyām viśvātītaiḥ viśvātītebhiḥ
Dativeviśvātītāya viśvātītābhyām viśvātītebhyaḥ
Ablativeviśvātītāt viśvātītābhyām viśvātītebhyaḥ
Genitiveviśvātītasya viśvātītayoḥ viśvātītānām
Locativeviśvātīte viśvātītayoḥ viśvātīteṣu

Compound viśvātīta -

Adverb -viśvātītam -viśvātītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria