Declension table of ?viśvāsyatara

Deva

NeuterSingularDualPlural
Nominativeviśvāsyataram viśvāsyatare viśvāsyatarāṇi
Vocativeviśvāsyatara viśvāsyatare viśvāsyatarāṇi
Accusativeviśvāsyataram viśvāsyatare viśvāsyatarāṇi
Instrumentalviśvāsyatareṇa viśvāsyatarābhyām viśvāsyataraiḥ
Dativeviśvāsyatarāya viśvāsyatarābhyām viśvāsyatarebhyaḥ
Ablativeviśvāsyatarāt viśvāsyatarābhyām viśvāsyatarebhyaḥ
Genitiveviśvāsyatarasya viśvāsyatarayoḥ viśvāsyatarāṇām
Locativeviśvāsyatare viśvāsyatarayoḥ viśvāsyatareṣu

Compound viśvāsyatara -

Adverb -viśvāsyataram -viśvāsyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria