Declension table of viśvāsya

Deva

NeuterSingularDualPlural
Nominativeviśvāsyam viśvāsye viśvāsyāni
Vocativeviśvāsya viśvāsye viśvāsyāni
Accusativeviśvāsyam viśvāsye viśvāsyāni
Instrumentalviśvāsyena viśvāsyābhyām viśvāsyaiḥ
Dativeviśvāsyāya viśvāsyābhyām viśvāsyebhyaḥ
Ablativeviśvāsyāt viśvāsyābhyām viśvāsyebhyaḥ
Genitiveviśvāsyasya viśvāsyayoḥ viśvāsyānām
Locativeviśvāsye viśvāsyayoḥ viśvāsyeṣu

Compound viśvāsya -

Adverb -viśvāsyam -viśvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria