Declension table of ?viśvāsojjhitadhī_ā

Deva

FeminineSingularDualPlural
Nominativeviśvāsojjhitadhī_ā viśvāsojjhitadhī_e viśvāsojjhitadhī_āḥ
Vocativeviśvāsojjhitadhī_e viśvāsojjhitadhī_e viśvāsojjhitadhī_āḥ
Accusativeviśvāsojjhitadhī_ām viśvāsojjhitadhī_e viśvāsojjhitadhī_āḥ
Instrumentalviśvāsojjhitadhī_ayā viśvāsojjhitadhī_ābhyām viśvāsojjhitadhī_ābhiḥ
Dativeviśvāsojjhitadhī_āyai viśvāsojjhitadhī_ābhyām viśvāsojjhitadhī_ābhyaḥ
Ablativeviśvāsojjhitadhī_āyāḥ viśvāsojjhitadhī_ābhyām viśvāsojjhitadhī_ābhyaḥ
Genitiveviśvāsojjhitadhī_āyāḥ viśvāsojjhitadhī_ayoḥ viśvāsojjhitadhī_ānām
Locativeviśvāsojjhitadhī_āyām viśvāsojjhitadhī_ayoḥ viśvāsojjhitadhī_āsu

Adverb -viśvāsojjhitadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria