Declension table of ?viśvāsojjhitadhī

Deva

NeuterSingularDualPlural
Nominativeviśvāsojjhitadhi viśvāsojjhitadhinī viśvāsojjhitadhīni
Vocativeviśvāsojjhitadhi viśvāsojjhitadhinī viśvāsojjhitadhīni
Accusativeviśvāsojjhitadhi viśvāsojjhitadhinī viśvāsojjhitadhīni
Instrumentalviśvāsojjhitadhinā viśvāsojjhitadhibhyām viśvāsojjhitadhibhiḥ
Dativeviśvāsojjhitadhine viśvāsojjhitadhibhyām viśvāsojjhitadhibhyaḥ
Ablativeviśvāsojjhitadhinaḥ viśvāsojjhitadhibhyām viśvāsojjhitadhibhyaḥ
Genitiveviśvāsojjhitadhinaḥ viśvāsojjhitadhinoḥ viśvāsojjhitadhīnām
Locativeviśvāsojjhitadhini viśvāsojjhitadhinoḥ viśvāsojjhitadhiṣu

Compound viśvāsojjhitadhi -

Adverb -viśvāsojjhitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria