Declension table of ?viśvāsojjhitadhī

Deva

MasculineSingularDualPlural
Nominativeviśvāsojjhitadhīḥ viśvāsojjhitadhyā viśvāsojjhitadhyaḥ
Vocativeviśvāsojjhitadhīḥ viśvāsojjhitadhi viśvāsojjhitadhyā viśvāsojjhitadhyaḥ
Accusativeviśvāsojjhitadhyam viśvāsojjhitadhyā viśvāsojjhitadhyaḥ
Instrumentalviśvāsojjhitadhyā viśvāsojjhitadhībhyām viśvāsojjhitadhībhiḥ
Dativeviśvāsojjhitadhye viśvāsojjhitadhībhyām viśvāsojjhitadhībhyaḥ
Ablativeviśvāsojjhitadhyaḥ viśvāsojjhitadhībhyām viśvāsojjhitadhībhyaḥ
Genitiveviśvāsojjhitadhyaḥ viśvāsojjhitadhyoḥ viśvāsojjhitadhīnām
Locativeviśvāsojjhitadhyi viśvāsojjhitadhyām viśvāsojjhitadhyoḥ viśvāsojjhitadhīṣu

Compound viśvāsojjhitadhi - viśvāsojjhitadhī -

Adverb -viśvāsojjhitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria