Declension table of ?viśvāsitā

Deva

FeminineSingularDualPlural
Nominativeviśvāsitā viśvāsite viśvāsitāḥ
Vocativeviśvāsite viśvāsite viśvāsitāḥ
Accusativeviśvāsitām viśvāsite viśvāsitāḥ
Instrumentalviśvāsitayā viśvāsitābhyām viśvāsitābhiḥ
Dativeviśvāsitāyai viśvāsitābhyām viśvāsitābhyaḥ
Ablativeviśvāsitāyāḥ viśvāsitābhyām viśvāsitābhyaḥ
Genitiveviśvāsitāyāḥ viśvāsitayoḥ viśvāsitānām
Locativeviśvāsitāyām viśvāsitayoḥ viśvāsitāsu

Adverb -viśvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria