Declension table of ?viśvāsita

Deva

NeuterSingularDualPlural
Nominativeviśvāsitam viśvāsite viśvāsitāni
Vocativeviśvāsita viśvāsite viśvāsitāni
Accusativeviśvāsitam viśvāsite viśvāsitāni
Instrumentalviśvāsitena viśvāsitābhyām viśvāsitaiḥ
Dativeviśvāsitāya viśvāsitābhyām viśvāsitebhyaḥ
Ablativeviśvāsitāt viśvāsitābhyām viśvāsitebhyaḥ
Genitiveviśvāsitasya viśvāsitayoḥ viśvāsitānām
Locativeviśvāsite viśvāsitayoḥ viśvāsiteṣu

Compound viśvāsita -

Adverb -viśvāsitam -viśvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria