Declension table of ?viśvāsita

Deva

MasculineSingularDualPlural
Nominativeviśvāsitaḥ viśvāsitau viśvāsitāḥ
Vocativeviśvāsita viśvāsitau viśvāsitāḥ
Accusativeviśvāsitam viśvāsitau viśvāsitān
Instrumentalviśvāsitena viśvāsitābhyām viśvāsitaiḥ viśvāsitebhiḥ
Dativeviśvāsitāya viśvāsitābhyām viśvāsitebhyaḥ
Ablativeviśvāsitāt viśvāsitābhyām viśvāsitebhyaḥ
Genitiveviśvāsitasya viśvāsitayoḥ viśvāsitānām
Locativeviśvāsite viśvāsitayoḥ viśvāsiteṣu

Compound viśvāsita -

Adverb -viśvāsitam -viśvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria