Declension table of ?viśvāsikatara

Deva

MasculineSingularDualPlural
Nominativeviśvāsikataraḥ viśvāsikatarau viśvāsikatarāḥ
Vocativeviśvāsikatara viśvāsikatarau viśvāsikatarāḥ
Accusativeviśvāsikataram viśvāsikatarau viśvāsikatarān
Instrumentalviśvāsikatareṇa viśvāsikatarābhyām viśvāsikataraiḥ viśvāsikatarebhiḥ
Dativeviśvāsikatarāya viśvāsikatarābhyām viśvāsikatarebhyaḥ
Ablativeviśvāsikatarāt viśvāsikatarābhyām viśvāsikatarebhyaḥ
Genitiveviśvāsikatarasya viśvāsikatarayoḥ viśvāsikatarāṇām
Locativeviśvāsikatare viśvāsikatarayoḥ viśvāsikatareṣu

Compound viśvāsikatara -

Adverb -viśvāsikataram -viśvāsikatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria