Declension table of ?viśvāsikā

Deva

FeminineSingularDualPlural
Nominativeviśvāsikā viśvāsike viśvāsikāḥ
Vocativeviśvāsike viśvāsike viśvāsikāḥ
Accusativeviśvāsikām viśvāsike viśvāsikāḥ
Instrumentalviśvāsikayā viśvāsikābhyām viśvāsikābhiḥ
Dativeviśvāsikāyai viśvāsikābhyām viśvāsikābhyaḥ
Ablativeviśvāsikāyāḥ viśvāsikābhyām viśvāsikābhyaḥ
Genitiveviśvāsikāyāḥ viśvāsikayoḥ viśvāsikānām
Locativeviśvāsikāyām viśvāsikayoḥ viśvāsikāsu

Adverb -viśvāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria