Declension table of viśvāsasthāna

Deva

NeuterSingularDualPlural
Nominativeviśvāsasthānam viśvāsasthāne viśvāsasthānāni
Vocativeviśvāsasthāna viśvāsasthāne viśvāsasthānāni
Accusativeviśvāsasthānam viśvāsasthāne viśvāsasthānāni
Instrumentalviśvāsasthānena viśvāsasthānābhyām viśvāsasthānaiḥ
Dativeviśvāsasthānāya viśvāsasthānābhyām viśvāsasthānebhyaḥ
Ablativeviśvāsasthānāt viśvāsasthānābhyām viśvāsasthānebhyaḥ
Genitiveviśvāsasthānasya viśvāsasthānayoḥ viśvāsasthānānām
Locativeviśvāsasthāne viśvāsasthānayoḥ viśvāsasthāneṣu

Compound viśvāsasthāna -

Adverb -viśvāsasthānam -viśvāsasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria