Declension table of viśvāsapratipannāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāsapratipannā | viśvāsapratipanne | viśvāsapratipannāḥ |
Vocative | viśvāsapratipanne | viśvāsapratipanne | viśvāsapratipannāḥ |
Accusative | viśvāsapratipannām | viśvāsapratipanne | viśvāsapratipannāḥ |
Instrumental | viśvāsapratipannayā | viśvāsapratipannābhyām | viśvāsapratipannābhiḥ |
Dative | viśvāsapratipannāyai | viśvāsapratipannābhyām | viśvāsapratipannābhyaḥ |
Ablative | viśvāsapratipannāyāḥ | viśvāsapratipannābhyām | viśvāsapratipannābhyaḥ |
Genitive | viśvāsapratipannāyāḥ | viśvāsapratipannayoḥ | viśvāsapratipannānām |
Locative | viśvāsapratipannāyām | viśvāsapratipannayoḥ | viśvāsapratipannāsu |