Declension table of ?viśvāsapratipanna

Deva

MasculineSingularDualPlural
Nominativeviśvāsapratipannaḥ viśvāsapratipannau viśvāsapratipannāḥ
Vocativeviśvāsapratipanna viśvāsapratipannau viśvāsapratipannāḥ
Accusativeviśvāsapratipannam viśvāsapratipannau viśvāsapratipannān
Instrumentalviśvāsapratipannena viśvāsapratipannābhyām viśvāsapratipannaiḥ viśvāsapratipannebhiḥ
Dativeviśvāsapratipannāya viśvāsapratipannābhyām viśvāsapratipannebhyaḥ
Ablativeviśvāsapratipannāt viśvāsapratipannābhyām viśvāsapratipannebhyaḥ
Genitiveviśvāsapratipannasya viśvāsapratipannayoḥ viśvāsapratipannānām
Locativeviśvāsapratipanne viśvāsapratipannayoḥ viśvāsapratipanneṣu

Compound viśvāsapratipanna -

Adverb -viśvāsapratipannam -viśvāsapratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria