Declension table of ?viśvāsapradā

Deva

FeminineSingularDualPlural
Nominativeviśvāsapradā viśvāsaprade viśvāsapradāḥ
Vocativeviśvāsaprade viśvāsaprade viśvāsapradāḥ
Accusativeviśvāsapradām viśvāsaprade viśvāsapradāḥ
Instrumentalviśvāsapradayā viśvāsapradābhyām viśvāsapradābhiḥ
Dativeviśvāsapradāyai viśvāsapradābhyām viśvāsapradābhyaḥ
Ablativeviśvāsapradāyāḥ viśvāsapradābhyām viśvāsapradābhyaḥ
Genitiveviśvāsapradāyāḥ viśvāsapradayoḥ viśvāsapradānām
Locativeviśvāsapradāyām viśvāsapradayoḥ viśvāsapradāsu

Adverb -viśvāsapradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria