Declension table of viśvāsaprada

Deva

NeuterSingularDualPlural
Nominativeviśvāsapradam viśvāsaprade viśvāsapradāni
Vocativeviśvāsaprada viśvāsaprade viśvāsapradāni
Accusativeviśvāsapradam viśvāsaprade viśvāsapradāni
Instrumentalviśvāsapradena viśvāsapradābhyām viśvāsapradaiḥ
Dativeviśvāsapradāya viśvāsapradābhyām viśvāsapradebhyaḥ
Ablativeviśvāsapradāt viśvāsapradābhyām viśvāsapradebhyaḥ
Genitiveviśvāsapradasya viśvāsapradayoḥ viśvāsapradānām
Locativeviśvāsaprade viśvāsapradayoḥ viśvāsapradeṣu

Compound viśvāsaprada -

Adverb -viśvāsapradam -viśvāsapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria