Declension table of viśvāsaprada

Deva

MasculineSingularDualPlural
Nominativeviśvāsapradaḥ viśvāsapradau viśvāsapradāḥ
Vocativeviśvāsaprada viśvāsapradau viśvāsapradāḥ
Accusativeviśvāsapradam viśvāsapradau viśvāsapradān
Instrumentalviśvāsapradena viśvāsapradābhyām viśvāsapradaiḥ viśvāsapradebhiḥ
Dativeviśvāsapradāya viśvāsapradābhyām viśvāsapradebhyaḥ
Ablativeviśvāsapradāt viśvāsapradābhyām viśvāsapradebhyaḥ
Genitiveviśvāsapradasya viśvāsapradayoḥ viśvāsapradānām
Locativeviśvāsaprade viśvāsapradayoḥ viśvāsapradeṣu

Compound viśvāsaprada -

Adverb -viśvāsapradam -viśvāsapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria