Declension table of ?viśvāsaparamā

Deva

FeminineSingularDualPlural
Nominativeviśvāsaparamā viśvāsaparame viśvāsaparamāḥ
Vocativeviśvāsaparame viśvāsaparame viśvāsaparamāḥ
Accusativeviśvāsaparamām viśvāsaparame viśvāsaparamāḥ
Instrumentalviśvāsaparamayā viśvāsaparamābhyām viśvāsaparamābhiḥ
Dativeviśvāsaparamāyai viśvāsaparamābhyām viśvāsaparamābhyaḥ
Ablativeviśvāsaparamāyāḥ viśvāsaparamābhyām viśvāsaparamābhyaḥ
Genitiveviśvāsaparamāyāḥ viśvāsaparamayoḥ viśvāsaparamāṇām
Locativeviśvāsaparamāyām viśvāsaparamayoḥ viśvāsaparamāsu

Adverb -viśvāsaparamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria