Declension table of ?viśvāsaparama

Deva

NeuterSingularDualPlural
Nominativeviśvāsaparamam viśvāsaparame viśvāsaparamāṇi
Vocativeviśvāsaparama viśvāsaparame viśvāsaparamāṇi
Accusativeviśvāsaparamam viśvāsaparame viśvāsaparamāṇi
Instrumentalviśvāsaparameṇa viśvāsaparamābhyām viśvāsaparamaiḥ
Dativeviśvāsaparamāya viśvāsaparamābhyām viśvāsaparamebhyaḥ
Ablativeviśvāsaparamāt viśvāsaparamābhyām viśvāsaparamebhyaḥ
Genitiveviśvāsaparamasya viśvāsaparamayoḥ viśvāsaparamāṇām
Locativeviśvāsaparame viśvāsaparamayoḥ viśvāsaparameṣu

Compound viśvāsaparama -

Adverb -viśvāsaparamam -viśvāsaparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria