Declension table of ?viśvāsaparama

Deva

MasculineSingularDualPlural
Nominativeviśvāsaparamaḥ viśvāsaparamau viśvāsaparamāḥ
Vocativeviśvāsaparama viśvāsaparamau viśvāsaparamāḥ
Accusativeviśvāsaparamam viśvāsaparamau viśvāsaparamān
Instrumentalviśvāsaparameṇa viśvāsaparamābhyām viśvāsaparamaiḥ viśvāsaparamebhiḥ
Dativeviśvāsaparamāya viśvāsaparamābhyām viśvāsaparamebhyaḥ
Ablativeviśvāsaparamāt viśvāsaparamābhyām viśvāsaparamebhyaḥ
Genitiveviśvāsaparamasya viśvāsaparamayoḥ viśvāsaparamāṇām
Locativeviśvāsaparame viśvāsaparamayoḥ viśvāsaparameṣu

Compound viśvāsaparama -

Adverb -viśvāsaparamam -viśvāsaparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria