Declension table of ?viśvāsana

Deva

NeuterSingularDualPlural
Nominativeviśvāsanam viśvāsane viśvāsanāni
Vocativeviśvāsana viśvāsane viśvāsanāni
Accusativeviśvāsanam viśvāsane viśvāsanāni
Instrumentalviśvāsanena viśvāsanābhyām viśvāsanaiḥ
Dativeviśvāsanāya viśvāsanābhyām viśvāsanebhyaḥ
Ablativeviśvāsanāt viśvāsanābhyām viśvāsanebhyaḥ
Genitiveviśvāsanasya viśvāsanayoḥ viśvāsanānām
Locativeviśvāsane viśvāsanayoḥ viśvāsaneṣu

Compound viśvāsana -

Adverb -viśvāsanam -viśvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria