Declension table of ?viśvāsamaya

Deva

MasculineSingularDualPlural
Nominativeviśvāsamayaḥ viśvāsamayau viśvāsamayāḥ
Vocativeviśvāsamaya viśvāsamayau viśvāsamayāḥ
Accusativeviśvāsamayam viśvāsamayau viśvāsamayān
Instrumentalviśvāsamayena viśvāsamayābhyām viśvāsamayaiḥ viśvāsamayebhiḥ
Dativeviśvāsamayāya viśvāsamayābhyām viśvāsamayebhyaḥ
Ablativeviśvāsamayāt viśvāsamayābhyām viśvāsamayebhyaḥ
Genitiveviśvāsamayasya viśvāsamayayoḥ viśvāsamayānām
Locativeviśvāsamaye viśvāsamayayoḥ viśvāsamayeṣu

Compound viśvāsamaya -

Adverb -viśvāsamayam -viśvāsamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria