Declension table of ?viśvāsakārikā

Deva

FeminineSingularDualPlural
Nominativeviśvāsakārikā viśvāsakārike viśvāsakārikāḥ
Vocativeviśvāsakārike viśvāsakārike viśvāsakārikāḥ
Accusativeviśvāsakārikām viśvāsakārike viśvāsakārikāḥ
Instrumentalviśvāsakārikayā viśvāsakārikābhyām viśvāsakārikābhiḥ
Dativeviśvāsakārikāyai viśvāsakārikābhyām viśvāsakārikābhyaḥ
Ablativeviśvāsakārikāyāḥ viśvāsakārikābhyām viśvāsakārikābhyaḥ
Genitiveviśvāsakārikāyāḥ viśvāsakārikayoḥ viśvāsakārikāṇām
Locativeviśvāsakārikāyām viśvāsakārikayoḥ viśvāsakārikāsu

Adverb -viśvāsakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria