Declension table of ?viśvāsakāraka

Deva

NeuterSingularDualPlural
Nominativeviśvāsakārakam viśvāsakārake viśvāsakārakāṇi
Vocativeviśvāsakāraka viśvāsakārake viśvāsakārakāṇi
Accusativeviśvāsakārakam viśvāsakārake viśvāsakārakāṇi
Instrumentalviśvāsakārakeṇa viśvāsakārakābhyām viśvāsakārakaiḥ
Dativeviśvāsakārakāya viśvāsakārakābhyām viśvāsakārakebhyaḥ
Ablativeviśvāsakārakāt viśvāsakārakābhyām viśvāsakārakebhyaḥ
Genitiveviśvāsakārakasya viśvāsakārakayoḥ viśvāsakārakāṇām
Locativeviśvāsakārake viśvāsakārakayoḥ viśvāsakārakeṣu

Compound viśvāsakāraka -

Adverb -viśvāsakārakam -viśvāsakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria