Declension table of ?viśvāsakāraka

Deva

MasculineSingularDualPlural
Nominativeviśvāsakārakaḥ viśvāsakārakau viśvāsakārakāḥ
Vocativeviśvāsakāraka viśvāsakārakau viśvāsakārakāḥ
Accusativeviśvāsakārakam viśvāsakārakau viśvāsakārakān
Instrumentalviśvāsakārakeṇa viśvāsakārakābhyām viśvāsakārakaiḥ viśvāsakārakebhiḥ
Dativeviśvāsakārakāya viśvāsakārakābhyām viśvāsakārakebhyaḥ
Ablativeviśvāsakārakāt viśvāsakārakābhyām viśvāsakārakebhyaḥ
Genitiveviśvāsakārakasya viśvāsakārakayoḥ viśvāsakārakāṇām
Locativeviśvāsakārake viśvāsakārakayoḥ viśvāsakārakeṣu

Compound viśvāsakāraka -

Adverb -viśvāsakārakam -viśvāsakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria