Declension table of ?viśvāsakāraṇa

Deva

NeuterSingularDualPlural
Nominativeviśvāsakāraṇam viśvāsakāraṇe viśvāsakāraṇāni
Vocativeviśvāsakāraṇa viśvāsakāraṇe viśvāsakāraṇāni
Accusativeviśvāsakāraṇam viśvāsakāraṇe viśvāsakāraṇāni
Instrumentalviśvāsakāraṇena viśvāsakāraṇābhyām viśvāsakāraṇaiḥ
Dativeviśvāsakāraṇāya viśvāsakāraṇābhyām viśvāsakāraṇebhyaḥ
Ablativeviśvāsakāraṇāt viśvāsakāraṇābhyām viśvāsakāraṇebhyaḥ
Genitiveviśvāsakāraṇasya viśvāsakāraṇayoḥ viśvāsakāraṇānām
Locativeviśvāsakāraṇe viśvāsakāraṇayoḥ viśvāsakāraṇeṣu

Compound viśvāsakāraṇa -

Adverb -viśvāsakāraṇam -viśvāsakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria