Declension table of ?viśvāsakṛt

Deva

MasculineSingularDualPlural
Nominativeviśvāsakṛt viśvāsakṛtau viśvāsakṛtaḥ
Vocativeviśvāsakṛt viśvāsakṛtau viśvāsakṛtaḥ
Accusativeviśvāsakṛtam viśvāsakṛtau viśvāsakṛtaḥ
Instrumentalviśvāsakṛtā viśvāsakṛdbhyām viśvāsakṛdbhiḥ
Dativeviśvāsakṛte viśvāsakṛdbhyām viśvāsakṛdbhyaḥ
Ablativeviśvāsakṛtaḥ viśvāsakṛdbhyām viśvāsakṛdbhyaḥ
Genitiveviśvāsakṛtaḥ viśvāsakṛtoḥ viśvāsakṛtām
Locativeviśvāsakṛti viśvāsakṛtoḥ viśvāsakṛtsu

Compound viśvāsakṛt -

Adverb -viśvāsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria