Declension table of ?viśvāsajanman

Deva

NeuterSingularDualPlural
Nominativeviśvāsajanma viśvāsajanmanī viśvāsajanmāni
Vocativeviśvāsajanman viśvāsajanma viśvāsajanmanī viśvāsajanmāni
Accusativeviśvāsajanma viśvāsajanmanī viśvāsajanmāni
Instrumentalviśvāsajanmanā viśvāsajanmabhyām viśvāsajanmabhiḥ
Dativeviśvāsajanmane viśvāsajanmabhyām viśvāsajanmabhyaḥ
Ablativeviśvāsajanmanaḥ viśvāsajanmabhyām viśvāsajanmabhyaḥ
Genitiveviśvāsajanmanaḥ viśvāsajanmanoḥ viśvāsajanmanām
Locativeviśvāsajanmani viśvāsajanmanoḥ viśvāsajanmasu

Compound viśvāsajanma -

Adverb -viśvāsajanma -viśvāsajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria