Declension table of ?viśvāsahantṛ

Deva

MasculineSingularDualPlural
Nominativeviśvāsahantā viśvāsahantārau viśvāsahantāraḥ
Vocativeviśvāsahantaḥ viśvāsahantārau viśvāsahantāraḥ
Accusativeviśvāsahantāram viśvāsahantārau viśvāsahantṝn
Instrumentalviśvāsahantrā viśvāsahantṛbhyām viśvāsahantṛbhiḥ
Dativeviśvāsahantre viśvāsahantṛbhyām viśvāsahantṛbhyaḥ
Ablativeviśvāsahantuḥ viśvāsahantṛbhyām viśvāsahantṛbhyaḥ
Genitiveviśvāsahantuḥ viśvāsahantroḥ viśvāsahantṝṇām
Locativeviśvāsahantari viśvāsahantroḥ viśvāsahantṛṣu

Compound viśvāsahantṛ -

Adverb -viśvāsahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria