Declension table of ?viśvāsaghātinī

Deva

FeminineSingularDualPlural
Nominativeviśvāsaghātinī viśvāsaghātinyau viśvāsaghātinyaḥ
Vocativeviśvāsaghātini viśvāsaghātinyau viśvāsaghātinyaḥ
Accusativeviśvāsaghātinīm viśvāsaghātinyau viśvāsaghātinīḥ
Instrumentalviśvāsaghātinyā viśvāsaghātinībhyām viśvāsaghātinībhiḥ
Dativeviśvāsaghātinyai viśvāsaghātinībhyām viśvāsaghātinībhyaḥ
Ablativeviśvāsaghātinyāḥ viśvāsaghātinībhyām viśvāsaghātinībhyaḥ
Genitiveviśvāsaghātinyāḥ viśvāsaghātinyoḥ viśvāsaghātinīnām
Locativeviśvāsaghātinyām viśvāsaghātinyoḥ viśvāsaghātinīṣu

Compound viśvāsaghātini - viśvāsaghātinī -

Adverb -viśvāsaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria