Declension table of ?viśvāsaghātin

Deva

MasculineSingularDualPlural
Nominativeviśvāsaghātī viśvāsaghātinau viśvāsaghātinaḥ
Vocativeviśvāsaghātin viśvāsaghātinau viśvāsaghātinaḥ
Accusativeviśvāsaghātinam viśvāsaghātinau viśvāsaghātinaḥ
Instrumentalviśvāsaghātinā viśvāsaghātibhyām viśvāsaghātibhiḥ
Dativeviśvāsaghātine viśvāsaghātibhyām viśvāsaghātibhyaḥ
Ablativeviśvāsaghātinaḥ viśvāsaghātibhyām viśvāsaghātibhyaḥ
Genitiveviśvāsaghātinaḥ viśvāsaghātinoḥ viśvāsaghātinām
Locativeviśvāsaghātini viśvāsaghātinoḥ viśvāsaghātiṣu

Compound viśvāsaghāti -

Adverb -viśvāsaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria