Declension table of ?viśvāsaghātakā

Deva

FeminineSingularDualPlural
Nominativeviśvāsaghātakā viśvāsaghātake viśvāsaghātakāḥ
Vocativeviśvāsaghātake viśvāsaghātake viśvāsaghātakāḥ
Accusativeviśvāsaghātakām viśvāsaghātake viśvāsaghātakāḥ
Instrumentalviśvāsaghātakayā viśvāsaghātakābhyām viśvāsaghātakābhiḥ
Dativeviśvāsaghātakāyai viśvāsaghātakābhyām viśvāsaghātakābhyaḥ
Ablativeviśvāsaghātakāyāḥ viśvāsaghātakābhyām viśvāsaghātakābhyaḥ
Genitiveviśvāsaghātakāyāḥ viśvāsaghātakayoḥ viśvāsaghātakānām
Locativeviśvāsaghātakāyām viśvāsaghātakayoḥ viśvāsaghātakāsu

Adverb -viśvāsaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria