Declension table of ?viśvāsabhūmi

Deva

FeminineSingularDualPlural
Nominativeviśvāsabhūmiḥ viśvāsabhūmī viśvāsabhūmayaḥ
Vocativeviśvāsabhūme viśvāsabhūmī viśvāsabhūmayaḥ
Accusativeviśvāsabhūmim viśvāsabhūmī viśvāsabhūmīḥ
Instrumentalviśvāsabhūmyā viśvāsabhūmibhyām viśvāsabhūmibhiḥ
Dativeviśvāsabhūmyai viśvāsabhūmaye viśvāsabhūmibhyām viśvāsabhūmibhyaḥ
Ablativeviśvāsabhūmyāḥ viśvāsabhūmeḥ viśvāsabhūmibhyām viśvāsabhūmibhyaḥ
Genitiveviśvāsabhūmyāḥ viśvāsabhūmeḥ viśvāsabhūmyoḥ viśvāsabhūmīnām
Locativeviśvāsabhūmyām viśvāsabhūmau viśvāsabhūmyoḥ viśvāsabhūmiṣu

Compound viśvāsabhūmi -

Adverb -viśvāsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria