Declension table of viśvāsabhaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāsabhaṅgaḥ | viśvāsabhaṅgau | viśvāsabhaṅgāḥ |
Vocative | viśvāsabhaṅga | viśvāsabhaṅgau | viśvāsabhaṅgāḥ |
Accusative | viśvāsabhaṅgam | viśvāsabhaṅgau | viśvāsabhaṅgān |
Instrumental | viśvāsabhaṅgena | viśvāsabhaṅgābhyām | viśvāsabhaṅgaiḥ |
Dative | viśvāsabhaṅgāya | viśvāsabhaṅgābhyām | viśvāsabhaṅgebhyaḥ |
Ablative | viśvāsabhaṅgāt | viśvāsabhaṅgābhyām | viśvāsabhaṅgebhyaḥ |
Genitive | viśvāsabhaṅgasya | viśvāsabhaṅgayoḥ | viśvāsabhaṅgānām |
Locative | viśvāsabhaṅge | viśvāsabhaṅgayoḥ | viśvāsabhaṅgeṣu |