Declension table of viśvāsa

Deva

MasculineSingularDualPlural
Nominativeviśvāsaḥ viśvāsau viśvāsāḥ
Vocativeviśvāsa viśvāsau viśvāsāḥ
Accusativeviśvāsam viśvāsau viśvāsān
Instrumentalviśvāsena viśvāsābhyām viśvāsaiḥ viśvāsebhiḥ
Dativeviśvāsāya viśvāsābhyām viśvāsebhyaḥ
Ablativeviśvāsāt viśvāsābhyām viśvāsebhyaḥ
Genitiveviśvāsasya viśvāsayoḥ viśvāsānām
Locativeviśvāse viśvāsayoḥ viśvāseṣu

Compound viśvāsa -

Adverb -viśvāsam -viśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria