Declension table of viśvāpsuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāpsu | viśvāpsunī | viśvāpsūni |
Vocative | viśvāpsu | viśvāpsunī | viśvāpsūni |
Accusative | viśvāpsu | viśvāpsunī | viśvāpsūni |
Instrumental | viśvāpsunā | viśvāpsubhyām | viśvāpsubhiḥ |
Dative | viśvāpsune | viśvāpsubhyām | viśvāpsubhyaḥ |
Ablative | viśvāpsunaḥ | viśvāpsubhyām | viśvāpsubhyaḥ |
Genitive | viśvāpsunaḥ | viśvāpsunoḥ | viśvāpsūnām |
Locative | viśvāpsuni | viśvāpsunoḥ | viśvāpsuṣu |