Declension table of ?viśvāpsu

Deva

MasculineSingularDualPlural
Nominativeviśvāpsuḥ viśvāpsū viśvāpsavaḥ
Vocativeviśvāpso viśvāpsū viśvāpsavaḥ
Accusativeviśvāpsum viśvāpsū viśvāpsūn
Instrumentalviśvāpsunā viśvāpsubhyām viśvāpsubhiḥ
Dativeviśvāpsave viśvāpsubhyām viśvāpsubhyaḥ
Ablativeviśvāpsoḥ viśvāpsubhyām viśvāpsubhyaḥ
Genitiveviśvāpsoḥ viśvāpsvoḥ viśvāpsūnām
Locativeviśvāpsau viśvāpsvoḥ viśvāpsuṣu

Compound viśvāpsu -

Adverb -viśvāpsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria