Declension table of viśvānara

Deva

NeuterSingularDualPlural
Nominativeviśvānaram viśvānare viśvānarāṇi
Vocativeviśvānara viśvānare viśvānarāṇi
Accusativeviśvānaram viśvānare viśvānarāṇi
Instrumentalviśvānareṇa viśvānarābhyām viśvānaraiḥ
Dativeviśvānarāya viśvānarābhyām viśvānarebhyaḥ
Ablativeviśvānarāt viśvānarābhyām viśvānarebhyaḥ
Genitiveviśvānarasya viśvānarayoḥ viśvānarāṇām
Locativeviśvānare viśvānarayoḥ viśvānareṣu

Compound viśvānara -

Adverb -viśvānaram -viśvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria