Declension table of ?viśvāmitrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeviśvāmitrasaṃhitā viśvāmitrasaṃhite viśvāmitrasaṃhitāḥ
Vocativeviśvāmitrasaṃhite viśvāmitrasaṃhite viśvāmitrasaṃhitāḥ
Accusativeviśvāmitrasaṃhitām viśvāmitrasaṃhite viśvāmitrasaṃhitāḥ
Instrumentalviśvāmitrasaṃhitayā viśvāmitrasaṃhitābhyām viśvāmitrasaṃhitābhiḥ
Dativeviśvāmitrasaṃhitāyai viśvāmitrasaṃhitābhyām viśvāmitrasaṃhitābhyaḥ
Ablativeviśvāmitrasaṃhitāyāḥ viśvāmitrasaṃhitābhyām viśvāmitrasaṃhitābhyaḥ
Genitiveviśvāmitrasaṃhitāyāḥ viśvāmitrasaṃhitayoḥ viśvāmitrasaṃhitānām
Locativeviśvāmitrasaṃhitāyām viśvāmitrasaṃhitayoḥ viśvāmitrasaṃhitāsu

Adverb -viśvāmitrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria