Declension table of ?viśvāmitrapurīya

Deva

MasculineSingularDualPlural
Nominativeviśvāmitrapurīyaḥ viśvāmitrapurīyau viśvāmitrapurīyāḥ
Vocativeviśvāmitrapurīya viśvāmitrapurīyau viśvāmitrapurīyāḥ
Accusativeviśvāmitrapurīyam viśvāmitrapurīyau viśvāmitrapurīyān
Instrumentalviśvāmitrapurīyeṇa viśvāmitrapurīyābhyām viśvāmitrapurīyaiḥ viśvāmitrapurīyebhiḥ
Dativeviśvāmitrapurīyāya viśvāmitrapurīyābhyām viśvāmitrapurīyebhyaḥ
Ablativeviśvāmitrapurīyāt viśvāmitrapurīyābhyām viśvāmitrapurīyebhyaḥ
Genitiveviśvāmitrapurīyasya viśvāmitrapurīyayoḥ viśvāmitrapurīyāṇām
Locativeviśvāmitrapurīye viśvāmitrapurīyayoḥ viśvāmitrapurīyeṣu

Compound viśvāmitrapurīya -

Adverb -viśvāmitrapurīyam -viśvāmitrapurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria