Declension table of ?viśvāmitrapurī

Deva

FeminineSingularDualPlural
Nominativeviśvāmitrapurī viśvāmitrapuryau viśvāmitrapuryaḥ
Vocativeviśvāmitrapuri viśvāmitrapuryau viśvāmitrapuryaḥ
Accusativeviśvāmitrapurīm viśvāmitrapuryau viśvāmitrapurīḥ
Instrumentalviśvāmitrapuryā viśvāmitrapurībhyām viśvāmitrapurībhiḥ
Dativeviśvāmitrapuryai viśvāmitrapurībhyām viśvāmitrapurībhyaḥ
Ablativeviśvāmitrapuryāḥ viśvāmitrapurībhyām viśvāmitrapurībhyaḥ
Genitiveviśvāmitrapuryāḥ viśvāmitrapuryoḥ viśvāmitrapurīṇām
Locativeviśvāmitrapuryām viśvāmitrapuryoḥ viśvāmitrapurīṣu

Compound viśvāmitrapuri - viśvāmitrapurī -

Adverb -viśvāmitrapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria