Declension table of viśvāmitrapurīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāmitrapurī | viśvāmitrapuryau | viśvāmitrapuryaḥ |
Vocative | viśvāmitrapuri | viśvāmitrapuryau | viśvāmitrapuryaḥ |
Accusative | viśvāmitrapurīm | viśvāmitrapuryau | viśvāmitrapurīḥ |
Instrumental | viśvāmitrapuryā | viśvāmitrapurībhyām | viśvāmitrapurībhiḥ |
Dative | viśvāmitrapuryai | viśvāmitrapurībhyām | viśvāmitrapurībhyaḥ |
Ablative | viśvāmitrapuryāḥ | viśvāmitrapurībhyām | viśvāmitrapurībhyaḥ |
Genitive | viśvāmitrapuryāḥ | viśvāmitrapuryoḥ | viśvāmitrapurīṇām |
Locative | viśvāmitrapuryām | viśvāmitrapuryoḥ | viśvāmitrapurīṣu |