Declension table of ?viśvāmitrapura

Deva

NeuterSingularDualPlural
Nominativeviśvāmitrapuram viśvāmitrapure viśvāmitrapurāṇi
Vocativeviśvāmitrapura viśvāmitrapure viśvāmitrapurāṇi
Accusativeviśvāmitrapuram viśvāmitrapure viśvāmitrapurāṇi
Instrumentalviśvāmitrapureṇa viśvāmitrapurābhyām viśvāmitrapuraiḥ
Dativeviśvāmitrapurāya viśvāmitrapurābhyām viśvāmitrapurebhyaḥ
Ablativeviśvāmitrapurāt viśvāmitrapurābhyām viśvāmitrapurebhyaḥ
Genitiveviśvāmitrapurasya viśvāmitrapurayoḥ viśvāmitrapurāṇām
Locativeviśvāmitrapure viśvāmitrapurayoḥ viśvāmitrapureṣu

Compound viśvāmitrapura -

Adverb -viśvāmitrapuram -viśvāmitrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria