Declension table of ?viśvāmitranadī

Deva

FeminineSingularDualPlural
Nominativeviśvāmitranadī viśvāmitranadyau viśvāmitranadyaḥ
Vocativeviśvāmitranadi viśvāmitranadyau viśvāmitranadyaḥ
Accusativeviśvāmitranadīm viśvāmitranadyau viśvāmitranadīḥ
Instrumentalviśvāmitranadyā viśvāmitranadībhyām viśvāmitranadībhiḥ
Dativeviśvāmitranadyai viśvāmitranadībhyām viśvāmitranadībhyaḥ
Ablativeviśvāmitranadyāḥ viśvāmitranadībhyām viśvāmitranadībhyaḥ
Genitiveviśvāmitranadyāḥ viśvāmitranadyoḥ viśvāmitranadīnām
Locativeviśvāmitranadyām viśvāmitranadyoḥ viśvāmitranadīṣu

Compound viśvāmitranadi - viśvāmitranadī -

Adverb -viśvāmitranadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria