Declension table of ?viśvāmitrakalpataru

Deva

MasculineSingularDualPlural
Nominativeviśvāmitrakalpataruḥ viśvāmitrakalpatarū viśvāmitrakalpataravaḥ
Vocativeviśvāmitrakalpataro viśvāmitrakalpatarū viśvāmitrakalpataravaḥ
Accusativeviśvāmitrakalpatarum viśvāmitrakalpatarū viśvāmitrakalpatarūn
Instrumentalviśvāmitrakalpataruṇā viśvāmitrakalpatarubhyām viśvāmitrakalpatarubhiḥ
Dativeviśvāmitrakalpatarave viśvāmitrakalpatarubhyām viśvāmitrakalpatarubhyaḥ
Ablativeviśvāmitrakalpataroḥ viśvāmitrakalpatarubhyām viśvāmitrakalpatarubhyaḥ
Genitiveviśvāmitrakalpataroḥ viśvāmitrakalpatarvoḥ viśvāmitrakalpatarūṇām
Locativeviśvāmitrakalpatarau viśvāmitrakalpatarvoḥ viśvāmitrakalpataruṣu

Compound viśvāmitrakalpataru -

Adverb -viśvāmitrakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria