Declension table of viśvāmitra

Deva

MasculineSingularDualPlural
Nominativeviśvāmitraḥ viśvāmitrau viśvāmitrāḥ
Vocativeviśvāmitra viśvāmitrau viśvāmitrāḥ
Accusativeviśvāmitram viśvāmitrau viśvāmitrān
Instrumentalviśvāmitreṇa viśvāmitrābhyām viśvāmitraiḥ viśvāmitrebhiḥ
Dativeviśvāmitrāya viśvāmitrābhyām viśvāmitrebhyaḥ
Ablativeviśvāmitrāt viśvāmitrābhyām viśvāmitrebhyaḥ
Genitiveviśvāmitrasya viśvāmitrayoḥ viśvāmitrāṇām
Locativeviśvāmitre viśvāmitrayoḥ viśvāmitreṣu

Compound viśvāmitra -

Adverb -viśvāmitram -viśvāmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria