Declension table of ?viśvāmṛtā

Deva

FeminineSingularDualPlural
Nominativeviśvāmṛtā viśvāmṛte viśvāmṛtāḥ
Vocativeviśvāmṛte viśvāmṛte viśvāmṛtāḥ
Accusativeviśvāmṛtām viśvāmṛte viśvāmṛtāḥ
Instrumentalviśvāmṛtayā viśvāmṛtābhyām viśvāmṛtābhiḥ
Dativeviśvāmṛtāyai viśvāmṛtābhyām viśvāmṛtābhyaḥ
Ablativeviśvāmṛtāyāḥ viśvāmṛtābhyām viśvāmṛtābhyaḥ
Genitiveviśvāmṛtāyāḥ viśvāmṛtayoḥ viśvāmṛtānām
Locativeviśvāmṛtāyām viśvāmṛtayoḥ viśvāmṛtāsu

Adverb -viśvāmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria