Declension table of viśvāmṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāmṛtam | viśvāmṛte | viśvāmṛtāni |
Vocative | viśvāmṛta | viśvāmṛte | viśvāmṛtāni |
Accusative | viśvāmṛtam | viśvāmṛte | viśvāmṛtāni |
Instrumental | viśvāmṛtena | viśvāmṛtābhyām | viśvāmṛtaiḥ |
Dative | viśvāmṛtāya | viśvāmṛtābhyām | viśvāmṛtebhyaḥ |
Ablative | viśvāmṛtāt | viśvāmṛtābhyām | viśvāmṛtebhyaḥ |
Genitive | viśvāmṛtasya | viśvāmṛtayoḥ | viśvāmṛtānām |
Locative | viśvāmṛte | viśvāmṛtayoḥ | viśvāmṛteṣu |